गंधर्वविद्या
संगीतशास्त्रस्य कर्णाटिक्, वाध्यविध्या गीतरचनासंयोजनांछ हंछीखासिध्धि।
नृत्यशाश्र्थस्य भरतनाठ्य करपाद विन्यास नृत्यसंयोजनांछ हंछीखासिध्धि।
नटनाशास्त्रस्य नवरस,वाक् नवरस, एकपात्रांछ नाटक चलनचित्र नटना सिध्धि।
चित्रशिल्पशास्त्रस्य रेखावस्थुवण्रांछ स्मरणशिल्पशास्त्रसिध्धि।
चलनचित्रशास्त्रस्य कथाछित्रकथासंभाशनांच निर्देशननिर्माण सिध्धि अस्ति।