आत्मविद्या
प्राणायामशाश्त्रस्य वायुनाडिब्रंम्ह प्राणायामांछ हरिहर प्राणायाम सिध्धि।
त्राटकशाश्त्रश्य बिंदुज्यैती सुर्यचंर्द त्राटकांछ चैतन्यत्राटक सिध्धि।
ध्यानशास्त्रस्य द्वादशपंचभूत कुंडलिनि चक्रधारण ध्यानांच खेछरि कैवल्य ध्यानसिध्धि।
अष्टसिध्धि नवनिधि शाश्त्रस्य अनिमा, महिमा, गरिमा, लघिमा, प्राकम्य, ईशत्व, वशित्व, प्राप्ति सिध्धिंछ पद्म, महापद्म, मुकुंदनीलखछप शंखखर्व अक्षयपात्रांछ सुधर्शणचक्र नवनिधि सिध्धि।
परभ्रम्हत्व शाश्त्रश्य श्रि लक्ष्मिनारायनत्व सिध्धि अस्ति।